A 623-9 Maheśvarīdīpadānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 623/9
Title: Maheśvarīdīpadānavidhi
Dimensions: 21.5 x 8.5 cm x 77 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/718
Remarks: A 1246/3
Reel No. A 623-9 Inventory No.: 33910
Title Māheśvarīdīpadānavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 21.5 x 8.5 cm
Folios 77
Lines per Folio 5
Foliation figures in the middle of the left-hand margin
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/718
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||
śrīmāheśvarīdevyai || (2) || ||
atha mahādīpa choyakeyā pūjāvidhir likhyate || ||
paṭa(3)vāsana mālako coya vidhithyaṃ jiyake || ||
yajamāna pu(4)ṣpabhājanaṃ || || adyādi || vākya ||
mānavagotra yajamānasya śrī(5)śrījayabhūpatīndramallavarvvaṇa(!), śrīśrīśrī māheśvarīdevatāprī(2r1)tyarthaṃ viśvajātrā mahādīpa prajvālita pañcopacāra pūjā ka(2)tuṃ paṣpabhājanaṃ samarppayāmi || || (fol. 1v1–2r2)
End
śvetavastra parīdhānāṃ muktābharaṇa bhūṣitā ||
vārānasyāṃ māhā(2)kṣetre || tālavṛkṣā nivāsinī
āgnayā ca sthitā pīṭhe māheśvarī namo(3)stute || ||
mālakoṣtrā svāna biya || ||
astramantraṇa baliḥ visarjja(4)na yāya || nośiya ||
baliḥ bhokaruya ||māhādīpa visarjjana yāya (5) ||
khusisa coyakala choya || ||
sākṣi thāya || || (fol. 76v1–5)
Colophon
iti śrīśrīśrī (77r1) māheśvarīsake māhādīpa chotakāyā vidhi samāptaḥ || || || (fols. 76r5–77r1)
Microfilm Details
Reel No. A 623/9
Date of Filming 06-09-1973
Exposures 83
Used Copy Kathmandu
Type of Film positive
Catalogued by JM/KT
Date 03-05-2007
Bibliography