A 623-9 Maheśvarīdīpadānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 623/9
Title: Maheśvarīdīpadānavidhi
Dimensions: 21.5 x 8.5 cm x 77 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/718
Remarks: A 1246/3


Reel No. A 623-9 Inventory No.: 33910

Title Māheśvarīdīpadānavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 8.5 cm

Folios 77

Lines per Folio 5

Foliation figures in the middle of the left-hand margin

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/718

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

śrīmāheśvarīdevyai || (2)  ||     ||

atha mahādīpa choyakeyā pūjāvidhir likhyate ||     ||

paṭa(3)vāsana mālako coya vidhithyaṃ jiyake ||     ||

yajamāna pu(4)ṣpabhājanaṃ ||     || adyādi || vākya ||

mānavagotra yajamānasya śrī(5)śrījayabhūpatīndramallavarvvaṇa(!), śrīśrīśrī māheśvarīdevatāprī(2r1)tyarthaṃ viśvajātrā mahādīpa prajvālita pañcopacāra pūjā ka(2)tuṃ paṣpabhājanaṃ samarppayāmi ||     || (fol. 1v1–2r2)

End

śvetavastra parīdhānāṃ muktābharaṇa bhūṣitā ||

vārānasyāṃ māhā(2)kṣetre || tālavṛkṣā nivāsinī

āgnayā ca sthitā pīṭhe māheśvarī namo(3)stute ||     ||

mālakoṣtrā svāna biya ||     ||

astramantraṇa baliḥ visarjja(4)na yāya || nośiya ||

baliḥ bhokaruya ||māhādīpa visarjjana yāya (5) ||

khusisa coyakala choya ||     ||

sākṣi thāya ||     || (fol. 76v1–5)

Colophon

iti śrīśrīśrī (77r1) māheśvarīsake māhādīpa chotakāyā vidhi samāptaḥ ||     ||     || (fols. 76r5–77r1)

Microfilm Details

Reel No. A 623/9

Date of Filming 06-09-1973

Exposures 83

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 03-05-2007

Bibliography